कृदन्तरूपाणि - सु + बन्ध् - बन्धँ संयमने इति चान्द्राः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबन्धनम्
अनीयर्
सुबन्धनीयः - सुबन्धनीया
ण्वुल्
सुबन्धकः - सुबन्धिका
तुमुँन्
सुबन्धयितुम्
तव्य
सुबन्धयितव्यः - सुबन्धयितव्या
तृच्
सुबन्धयिता - सुबन्धयित्री
ल्यप्
सुबन्ध्य
क्तवतुँ
सुबन्धितवान् - सुबन्धितवती
क्त
सुबन्धितः - सुबन्धिता
शतृँ
सुबन्धयन् - सुबन्धयन्ती
शानच्
सुबन्धयमानः - सुबन्धयमाना
यत्
सुबन्ध्यः - सुबन्ध्या
अच्
सुबन्धः - सुबन्धा
युच्
सुबन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः