कृदन्तरूपाणि - नि + बन्ध् - बन्धँ संयमने इति चान्द्राः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबन्धनम्
अनीयर्
निबन्धनीयः - निबन्धनीया
ण्वुल्
निबन्धकः - निबन्धिका
तुमुँन्
निबन्धयितुम्
तव्य
निबन्धयितव्यः - निबन्धयितव्या
तृच्
निबन्धयिता - निबन्धयित्री
ल्यप्
निबन्ध्य
क्तवतुँ
निबन्धितवान् - निबन्धितवती
क्त
निबन्धितः - निबन्धिता
शतृँ
निबन्धयन् - निबन्धयन्ती
शानच्
निबन्धयमानः - निबन्धयमाना
यत्
निबन्ध्यः - निबन्ध्या
अच्
निबन्धः - निबन्धा
युच्
निबन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः