कृदन्तरूपाणि - अभि + बन्ध् - बन्धँ संयमने इति चान्द्राः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबन्धनम्
अनीयर्
अभिबन्धनीयः - अभिबन्धनीया
ण्वुल्
अभिबन्धकः - अभिबन्धिका
तुमुँन्
अभिबन्धयितुम्
तव्य
अभिबन्धयितव्यः - अभिबन्धयितव्या
तृच्
अभिबन्धयिता - अभिबन्धयित्री
ल्यप्
अभिबन्ध्य
क्तवतुँ
अभिबन्धितवान् - अभिबन्धितवती
क्त
अभिबन्धितः - अभिबन्धिता
शतृँ
अभिबन्धयन् - अभिबन्धयन्ती
शानच्
अभिबन्धयमानः - अभिबन्धयमाना
यत्
अभिबन्ध्यः - अभिबन्ध्या
अच्
अभिबन्धः - अभिबन्धा
युच्
अभिबन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः