कृदन्तरूपाणि - दुर् + बन्ध् - बन्धँ संयमने इति चान्द्राः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बन्धनम्
अनीयर्
दुर्बन्धनीयः - दुर्बन्धनीया
ण्वुल्
दुर्बन्धकः - दुर्बन्धिका
तुमुँन्
दुर्बन्धयितुम्
तव्य
दुर्बन्धयितव्यः - दुर्बन्धयितव्या
तृच्
दुर्बन्धयिता - दुर्बन्धयित्री
ल्यप्
दुर्बन्ध्य
क्तवतुँ
दुर्बन्धितवान् - दुर्बन्धितवती
क्त
दुर्बन्धितः - दुर्बन्धिता
शतृँ
दुर्बन्धयन् - दुर्बन्धयन्ती
शानच्
दुर्बन्धयमानः - दुर्बन्धयमाना
यत्
दुर्बन्ध्यः - दुर्बन्ध्या
अच्
दुर्बन्धः - दुर्बन्धा
युच्
दुर्बन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः