कृदन्तरूपाणि - सु + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्रिङ्खणम्
अनीयर्
सुत्रिङ्खणीयः - सुत्रिङ्खणीया
ण्वुल्
सुत्रिङ्खकः - सुत्रिङ्खिका
तुमुँन्
सुत्रिङ्खयितुम्
तव्य
सुत्रिङ्खयितव्यः - सुत्रिङ्खयितव्या
तृच्
सुत्रिङ्खयिता - सुत्रिङ्खयित्री
ल्यप्
सुत्रिङ्ख्य
क्तवतुँ
सुत्रिङ्खितवान् - सुत्रिङ्खितवती
क्त
सुत्रिङ्खितः - सुत्रिङ्खिता
शतृँ
सुत्रिङ्खयन् - सुत्रिङ्खयन्ती
शानच्
सुत्रिङ्खयमाणः - सुत्रिङ्खयमाणा
यत्
सुत्रिङ्ख्यः - सुत्रिङ्ख्या
अच्
सुत्रिङ्खः - सुत्रिङ्खा
युच्
सुत्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः