कृदन्तरूपाणि - अप + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपत्रिङ्खणम्
अनीयर्
अपत्रिङ्खणीयः - अपत्रिङ्खणीया
ण्वुल्
अपत्रिङ्खकः - अपत्रिङ्खिका
तुमुँन्
अपत्रिङ्खयितुम्
तव्य
अपत्रिङ्खयितव्यः - अपत्रिङ्खयितव्या
तृच्
अपत्रिङ्खयिता - अपत्रिङ्खयित्री
ल्यप्
अपत्रिङ्ख्य
क्तवतुँ
अपत्रिङ्खितवान् - अपत्रिङ्खितवती
क्त
अपत्रिङ्खितः - अपत्रिङ्खिता
शतृँ
अपत्रिङ्खयन् - अपत्रिङ्खयन्ती
शानच्
अपत्रिङ्खयमाणः - अपत्रिङ्खयमाणा
यत्
अपत्रिङ्ख्यः - अपत्रिङ्ख्या
अच्
अपत्रिङ्खः - अपत्रिङ्खा
युच्
अपत्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः