कृदन्तरूपाणि - नि + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्रिङ्खणम्
अनीयर्
नित्रिङ्खणीयः - नित्रिङ्खणीया
ण्वुल्
नित्रिङ्खकः - नित्रिङ्खिका
तुमुँन्
नित्रिङ्खयितुम्
तव्य
नित्रिङ्खयितव्यः - नित्रिङ्खयितव्या
तृच्
नित्रिङ्खयिता - नित्रिङ्खयित्री
ल्यप्
नित्रिङ्ख्य
क्तवतुँ
नित्रिङ्खितवान् - नित्रिङ्खितवती
क्त
नित्रिङ्खितः - नित्रिङ्खिता
शतृँ
नित्रिङ्खयन् - नित्रिङ्खयन्ती
शानच्
नित्रिङ्खयमाणः - नित्रिङ्खयमाणा
यत्
नित्रिङ्ख्यः - नित्रिङ्ख्या
अच्
नित्रिङ्खः - नित्रिङ्खा
युच्
नित्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः