कृदन्तरूपाणि - वि + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वित्रिङ्खणम्
अनीयर्
वित्रिङ्खणीयः - वित्रिङ्खणीया
ण्वुल्
वित्रिङ्खकः - वित्रिङ्खिका
तुमुँन्
वित्रिङ्खयितुम्
तव्य
वित्रिङ्खयितव्यः - वित्रिङ्खयितव्या
तृच्
वित्रिङ्खयिता - वित्रिङ्खयित्री
ल्यप्
वित्रिङ्ख्य
क्तवतुँ
वित्रिङ्खितवान् - वित्रिङ्खितवती
क्त
वित्रिङ्खितः - वित्रिङ्खिता
शतृँ
वित्रिङ्खयन् - वित्रिङ्खयन्ती
शानच्
वित्रिङ्खयमाणः - वित्रिङ्खयमाणा
यत्
वित्रिङ्ख्यः - वित्रिङ्ख्या
अच्
वित्रिङ्खः - वित्रिङ्खा
युच्
वित्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः