कृदन्तरूपाणि - सु + क्षीव् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षीवणम्
अनीयर्
सुक्षीवणीयः - सुक्षीवणीया
ण्वुल्
सुक्षीवकः - सुक्षीविका
तुमुँन्
सुक्षीवितुम्
तव्य
सुक्षीवितव्यः - सुक्षीवितव्या
तृच्
सुक्षीविता - सुक्षीवित्री
ल्यप्
सुक्षीव्य
क्तवतुँ
सुक्षीवितवान् - सुक्षीवितवती
क्त
सुक्षीवितः - सुक्षीविता
शानच्
सुक्षीवमाणः - सुक्षीवमाणा
ण्यत्
सुक्षीव्यः - सुक्षीव्या
घञ्
सुक्षीवः
सुक्षीवः - सुक्षीवा
क्तिन्
सुक्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः