कृदन्तरूपाणि - दुर् + क्षीव् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षीवणम्
अनीयर्
दुष्क्षीवणीयः - दुष्क्षीवणीया
ण्वुल्
दुष्क्षीवकः - दुष्क्षीविका
तुमुँन्
दुष्क्षीवितुम्
तव्य
दुष्क्षीवितव्यः - दुष्क्षीवितव्या
तृच्
दुष्क्षीविता - दुष्क्षीवित्री
ल्यप्
दुष्क्षीव्य
क्तवतुँ
दुष्क्षीवितवान् - दुष्क्षीवितवती
क्त
दुष्क्षीवितः - दुष्क्षीविता
शानच्
दुष्क्षीवमाणः - दुष्क्षीवमाणा
ण्यत्
दुष्क्षीव्यः - दुष्क्षीव्या
घञ्
दुष्क्षीवः
दुष्क्षीवः - दुष्क्षीवा
क्तिन्
दुष्क्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः