कृदन्तरूपाणि - परा + क्षीव् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षीवणम्
अनीयर्
पराक्षीवणीयः - पराक्षीवणीया
ण्वुल्
पराक्षीवकः - पराक्षीविका
तुमुँन्
पराक्षीवितुम्
तव्य
पराक्षीवितव्यः - पराक्षीवितव्या
तृच्
पराक्षीविता - पराक्षीवित्री
ल्यप्
पराक्षीव्य
क्तवतुँ
पराक्षीवितवान् - पराक्षीवितवती
क्त
पराक्षीवितः - पराक्षीविता
शानच्
पराक्षीवमाणः - पराक्षीवमाणा
ण्यत्
पराक्षीव्यः - पराक्षीव्या
घञ्
पराक्षीवः
पराक्षीवः - पराक्षीवा
क्तिन्
पराक्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः