कृदन्तरूपाणि - सम् + क्षीव् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षीवणम् / संक्षीवणम्
अनीयर्
सङ्क्षीवणीयः / संक्षीवणीयः - सङ्क्षीवणीया / संक्षीवणीया
ण्वुल्
सङ्क्षीवकः / संक्षीवकः - सङ्क्षीविका / संक्षीविका
तुमुँन्
सङ्क्षीवितुम् / संक्षीवितुम्
तव्य
सङ्क्षीवितव्यः / संक्षीवितव्यः - सङ्क्षीवितव्या / संक्षीवितव्या
तृच्
सङ्क्षीविता / संक्षीविता - सङ्क्षीवित्री / संक्षीवित्री
ल्यप्
सङ्क्षीव्य / संक्षीव्य
क्तवतुँ
सङ्क्षीवितवान् / संक्षीवितवान् - सङ्क्षीवितवती / संक्षीवितवती
क्त
सङ्क्षीवितः / संक्षीवितः - सङ्क्षीविता / संक्षीविता
शानच्
सङ्क्षीवमाणः / संक्षीवमाणः - सङ्क्षीवमाणा / संक्षीवमाणा
ण्यत्
सङ्क्षीव्यः / संक्षीव्यः - सङ्क्षीव्या / संक्षीव्या
घञ्
सङ्क्षीवः / संक्षीवः
सङ्क्षीवः / संक्षीवः - सङ्क्षीवा / संक्षीवा
क्तिन्
सङ्क्ष्यूतिः / संक्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः