कृदन्तरूपाणि - सम् + व्यप् - व्यपँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्यापनम् / संव्यापनम्
अनीयर्
सव्ँव्यापनीयः / संव्यापनीयः - सव्ँव्यापनीया / संव्यापनीया
ण्वुल्
सव्ँव्यापकः / संव्यापकः - सव्ँव्यापिका / संव्यापिका
तुमुँन्
सव्ँव्यापयितुम् / संव्यापयितुम्
तव्य
सव्ँव्यापयितव्यः / संव्यापयितव्यः - सव्ँव्यापयितव्या / संव्यापयितव्या
तृच्
सव्ँव्यापयिता / संव्यापयिता - सव्ँव्यापयित्री / संव्यापयित्री
ल्यप्
सव्ँव्याप्य / संव्याप्य
क्तवतुँ
सव्ँव्यापितवान् / संव्यापितवान् - सव्ँव्यापितवती / संव्यापितवती
क्त
सव्ँव्यापितः / संव्यापितः - सव्ँव्यापिता / संव्यापिता
शतृँ
सव्ँव्यापयन् / संव्यापयन् - सव्ँव्यापयन्ती / संव्यापयन्ती
शानच्
सव्ँव्यापयमानः / संव्यापयमानः - सव्ँव्यापयमाना / संव्यापयमाना
यत्
सव्ँव्याप्यः / संव्याप्यः - सव्ँव्याप्या / संव्याप्या
अच्
सव्ँव्यापः / संव्यापः - सव्ँव्यापा - संव्यापा
युच्
सव्ँव्यापना / संव्यापना


सनादि प्रत्ययाः

उपसर्गाः