कृदन्तरूपाणि - परा + व्यप् - व्यपँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराव्यापणम् / पराव्यापनम्
अनीयर्
पराव्यापणीयः / पराव्यापनीयः - पराव्यापणीया / पराव्यापनीया
ण्वुल्
पराव्यापकः - पराव्यापिका
तुमुँन्
पराव्यापयितुम्
तव्य
पराव्यापयितव्यः - पराव्यापयितव्या
तृच्
पराव्यापयिता - पराव्यापयित्री
ल्यप्
पराव्याप्य
क्तवतुँ
पराव्यापितवान् - पराव्यापितवती
क्त
पराव्यापितः - पराव्यापिता
शतृँ
पराव्यापयन् - पराव्यापयन्ती
शानच्
पराव्यापयमाणः / पराव्यापयमानः - पराव्यापयमाणा / पराव्यापयमाना
यत्
पराव्याप्यः - पराव्याप्या
अच्
पराव्यापः - पराव्यापा
युच्
पराव्यापणा / पराव्यापना


सनादि प्रत्ययाः

उपसर्गाः