कृदन्तरूपाणि - परि + व्यप् - व्यपँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिव्यापणम् / परिव्यापनम्
अनीयर्
परिव्यापणीयः / परिव्यापनीयः - परिव्यापणीया / परिव्यापनीया
ण्वुल्
परिव्यापकः - परिव्यापिका
तुमुँन्
परिव्यापयितुम्
तव्य
परिव्यापयितव्यः - परिव्यापयितव्या
तृच्
परिव्यापयिता - परिव्यापयित्री
ल्यप्
परिव्याप्य
क्तवतुँ
परिव्यापितवान् - परिव्यापितवती
क्त
परिव्यापितः - परिव्यापिता
शतृँ
परिव्यापयन् - परिव्यापयन्ती
शानच्
परिव्यापयमाणः / परिव्यापयमानः - परिव्यापयमाणा / परिव्यापयमाना
यत्
परिव्याप्यः - परिव्याप्या
अच्
परिव्यापः - परिव्यापा
युच्
परिव्यापणा / परिव्यापना


सनादि प्रत्ययाः

उपसर्गाः