कृदन्तरूपाणि - निस् + व्यप् - व्यपँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्व्यापणम् / निर्व्यापनम्
अनीयर्
निर्व्यापणीयः / निर्व्यापनीयः - निर्व्यापणीया / निर्व्यापनीया
ण्वुल्
निर्व्यापकः - निर्व्यापिका
तुमुँन्
निर्व्यापयितुम्
तव्य
निर्व्यापयितव्यः - निर्व्यापयितव्या
तृच्
निर्व्यापयिता - निर्व्यापयित्री
ल्यप्
निर्व्याप्य
क्तवतुँ
निर्व्यापितवान् - निर्व्यापितवती
क्त
निर्व्यापितः - निर्व्यापिता
शतृँ
निर्व्यापयन् - निर्व्यापयन्ती
शानच्
निर्व्यापयमाणः / निर्व्यापयमानः - निर्व्यापयमाणा / निर्व्यापयमाना
यत्
निर्व्याप्यः - निर्व्याप्या
अच्
निर्व्यापः - निर्व्यापा
युच्
निर्व्यापणा / निर्व्यापना


सनादि प्रत्ययाः

उपसर्गाः