कृदन्तरूपाणि - सम् + प्रथ् - प्रथँ प्रख्याने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रथनम् / संप्रथनम्
अनीयर्
सम्प्रथनीयः / संप्रथनीयः - सम्प्रथनीया / संप्रथनीया
ण्वुल्
सम्प्राथकः / संप्राथकः - सम्प्राथिका / संप्राथिका
तुमुँन्
सम्प्रथितुम् / संप्रथितुम्
तव्य
सम्प्रथितव्यः / संप्रथितव्यः - सम्प्रथितव्या / संप्रथितव्या
तृच्
सम्प्रथिता / संप्रथिता - सम्प्रथित्री / संप्रथित्री
ल्यप्
सम्प्रथ्य / संप्रथ्य
क्तवतुँ
सम्प्रथितवान् / संप्रथितवान् - सम्प्रथितवती / संप्रथितवती
क्त
सम्प्रथितः / संप्रथितः - सम्प्रथिता / संप्रथिता
शानच्
सम्प्रथमानः / संप्रथमानः - सम्प्रथमाना / संप्रथमाना
ण्यत्
सम्प्राथ्यः / संप्राथ्यः - सम्प्राथ्या / संप्राथ्या
अच्
सम्प्रथः / संप्रथः - सम्प्रथा - संप्रथा
घञ्
सम्प्राथः / संप्राथः
अङ्
सम्प्रथा / संप्रथा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः