कृदन्तरूपाणि - परा + प्रथ् - प्रथँ प्रख्याने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराप्रथनम्
अनीयर्
पराप्रथनीयः - पराप्रथनीया
ण्वुल्
पराप्राथकः - पराप्राथिका
तुमुँन्
पराप्रथितुम्
तव्य
पराप्रथितव्यः - पराप्रथितव्या
तृच्
पराप्रथिता - पराप्रथित्री
ल्यप्
पराप्रथ्य
क्तवतुँ
पराप्रथितवान् - पराप्रथितवती
क्त
पराप्रथितः - पराप्रथिता
शानच्
पराप्रथमानः - पराप्रथमाना
ण्यत्
पराप्राथ्यः - पराप्राथ्या
अच्
पराप्रथः - पराप्रथा
घञ्
पराप्राथः
अङ्
पराप्रथा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः