कृदन्तरूपाणि - परि + प्रथ् - प्रथँ प्रख्याने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्रथनम्
अनीयर्
परिप्रथनीयः - परिप्रथनीया
ण्वुल्
परिप्राथकः - परिप्राथिका
तुमुँन्
परिप्रथितुम्
तव्य
परिप्रथितव्यः - परिप्रथितव्या
तृच्
परिप्रथिता - परिप्रथित्री
ल्यप्
परिप्रथ्य
क्तवतुँ
परिप्रथितवान् - परिप्रथितवती
क्त
परिप्रथितः - परिप्रथिता
शानच्
परिप्रथमानः - परिप्रथमाना
ण्यत्
परिप्राथ्यः - परिप्राथ्या
अच्
परिप्रथः - परिप्रथा
घञ्
परिप्राथः
अङ्
परिप्रथा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः