कृदन्तरूपाणि - अभि + प्रथ् - प्रथँ प्रख्याने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रथनम्
अनीयर्
अभिप्रथनीयः - अभिप्रथनीया
ण्वुल्
अभिप्राथकः - अभिप्राथिका
तुमुँन्
अभिप्रथितुम्
तव्य
अभिप्रथितव्यः - अभिप्रथितव्या
तृच्
अभिप्रथिता - अभिप्रथित्री
ल्यप्
अभिप्रथ्य
क्तवतुँ
अभिप्रथितवान् - अभिप्रथितवती
क्त
अभिप्रथितः - अभिप्रथिता
शानच्
अभिप्रथमानः - अभिप्रथमाना
ण्यत्
अभिप्राथ्यः - अभिप्राथ्या
अच्
अभिप्रथः - अभिप्रथा
घञ्
अभिप्राथः
अङ्
अभिप्रथा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः