कृदन्तरूपाणि - सम् + धन् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धननम् / संधननम्
अनीयर्
सन्धननीयः / संधननीयः - सन्धननीया / संधननीया
ण्वुल्
सन्धानकः / संधानकः - सन्धानिका / संधानिका
तुमुँन्
सन्धनितुम् / संधनितुम्
तव्य
सन्धनितव्यः / संधनितव्यः - सन्धनितव्या / संधनितव्या
तृच्
सन्धनिता / संधनिता - सन्धनित्री / संधनित्री
ल्यप्
सन्धन्य / संधन्य
क्तवतुँ
सन्धनितवान् / संधनितवान् - सन्धनितवती / संधनितवती
क्त
सन्धनितः / संधनितः - सन्धनिता / संधनिता
शतृँ
सन्दधनत् / सन्दधनद् / संदधनत् / संदधनद् - सन्दधनती / संदधनती
ण्यत्
सन्धान्यः / संधान्यः - सन्धान्या / संधान्या
अच्
सन्धनः / संधनः - सन्धना - संधना
घञ्
सन्धानः / संधानः
क्तिन्
सन्धान्तिः / संधान्तिः


सनादि प्रत्ययाः

उपसर्गाः