कृदन्तरूपाणि - परि + धन् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिधननम्
अनीयर्
परिधननीयः - परिधननीया
ण्वुल्
परिधानकः - परिधानिका
तुमुँन्
परिधनितुम्
तव्य
परिधनितव्यः - परिधनितव्या
तृच्
परिधनिता - परिधनित्री
ल्यप्
परिधन्य
क्तवतुँ
परिधनितवान् - परिधनितवती
क्त
परिधनितः - परिधनिता
शतृँ
परिदधनत् / परिदधनद् - परिदधनती
ण्यत्
परिधान्यः - परिधान्या
अच्
परिधनः - परिधना
घञ्
परिधानः
क्तिन्
परिधान्तिः


सनादि प्रत्ययाः

उपसर्गाः