कृदन्तरूपाणि - अभि + धन् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिधननम्
अनीयर्
अभिधननीयः - अभिधननीया
ण्वुल्
अभिधानकः - अभिधानिका
तुमुँन्
अभिधनितुम्
तव्य
अभिधनितव्यः - अभिधनितव्या
तृच्
अभिधनिता - अभिधनित्री
ल्यप्
अभिधन्य
क्तवतुँ
अभिधनितवान् - अभिधनितवती
क्त
अभिधनितः - अभिधनिता
शतृँ
अभिदधनत् / अभिदधनद् - अभिदधनती
ण्यत्
अभिधान्यः - अभिधान्या
अच्
अभिधनः - अभिधना
घञ्
अभिधानः
क्तिन्
अभिधान्तिः


सनादि प्रत्ययाः

उपसर्गाः