कृदन्तरूपाणि - परा + धन् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराधननम्
अनीयर्
पराधननीयः - पराधननीया
ण्वुल्
पराधानकः - पराधानिका
तुमुँन्
पराधनितुम्
तव्य
पराधनितव्यः - पराधनितव्या
तृच्
पराधनिता - पराधनित्री
ल्यप्
पराधन्य
क्तवतुँ
पराधनितवान् - पराधनितवती
क्त
पराधनितः - पराधनिता
शतृँ
परादधनत् / परादधनद् - परादधनती
ण्यत्
पराधान्यः - पराधान्या
अच्
पराधनः - पराधना
घञ्
पराधानः
क्तिन्
पराधान्तिः


सनादि प्रत्ययाः

उपसर्गाः