कृदन्तरूपाणि - सम् + गुज् - गुजँ शब्दे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गुजनम् / संगुजनम्
अनीयर्
सङ्गुजनीयः / संगुजनीयः - सङ्गुजनीया / संगुजनीया
ण्वुल्
सङ्गोजकः / संगोजकः - सङ्गोजिका / संगोजिका
तुमुँन्
सङ्गुजितुम् / संगुजितुम्
तव्य
सङ्गुजितव्यः / संगुजितव्यः - सङ्गुजितव्या / संगुजितव्या
तृच्
सङ्गुजिता / संगुजिता - सङ्गुजित्री / संगुजित्री
ल्यप्
सङ्गुज्य / संगुज्य
क्तवतुँ
सङ्गुजितवान् / संगुजितवान् - सङ्गुजितवती / संगुजितवती
क्त
सङ्गुजितः / संगुजितः - सङ्गुजिता / संगुजिता
शतृँ
सङ्गुजन् / संगुजन् - सङ्गुजन्ती / सङ्गुजती / संगुजन्ती / संगुजती
ण्यत्
सङ्गोज्यः / संगोज्यः - सङ्गोज्या / संगोज्या
घञ्
सङ्गोजः / संगोजः
सङ्गुजः / संगुजः - सङ्गुजा / संगुजा
क्तिन्
सङ्गुक्तिः / संगुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः