कृदन्तरूपाणि - निर् + गुज् - गुजँ शब्दे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गुजनम्
अनीयर्
निर्गुजनीयः - निर्गुजनीया
ण्वुल्
निर्गोजकः - निर्गोजिका
तुमुँन्
निर्गुजितुम्
तव्य
निर्गुजितव्यः - निर्गुजितव्या
तृच्
निर्गुजिता - निर्गुजित्री
ल्यप्
निर्गुज्य
क्तवतुँ
निर्गुजितवान् - निर्गुजितवती
क्त
निर्गुजितः - निर्गुजिता
शतृँ
निर्गुजन् - निर्गुजन्ती / निर्गुजती
ण्यत्
निर्गोज्यः - निर्गोज्या
घञ्
निर्गोजः
निर्गुजः - निर्गुजा
क्तिन्
निर्गुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः