कृदन्तरूपाणि - परा + गुज् - गुजँ शब्दे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागुजनम्
अनीयर्
परागुजनीयः - परागुजनीया
ण्वुल्
परागोजकः - परागोजिका
तुमुँन्
परागुजितुम्
तव्य
परागुजितव्यः - परागुजितव्या
तृच्
परागुजिता - परागुजित्री
ल्यप्
परागुज्य
क्तवतुँ
परागुजितवान् - परागुजितवती
क्त
परागुजितः - परागुजिता
शतृँ
परागुजन् - परागुजन्ती / परागुजती
ण्यत्
परागोज्यः - परागोज्या
घञ्
परागोजः
परागुजः - परागुजा
क्तिन्
परागुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः