कृदन्तरूपाणि - अभि + गुज् - गुजँ शब्दे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगुजनम्
अनीयर्
अभिगुजनीयः - अभिगुजनीया
ण्वुल्
अभिगोजकः - अभिगोजिका
तुमुँन्
अभिगुजितुम्
तव्य
अभिगुजितव्यः - अभिगुजितव्या
तृच्
अभिगुजिता - अभिगुजित्री
ल्यप्
अभिगुज्य
क्तवतुँ
अभिगुजितवान् - अभिगुजितवती
क्त
अभिगुजितः - अभिगुजिता
शतृँ
अभिगुजन् - अभिगुजन्ती / अभिगुजती
ण्यत्
अभिगोज्यः - अभिगोज्या
घञ्
अभिगोजः
अभिगुजः - अभिगुजा
क्तिन्
अभिगुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः