कृदन्तरूपाणि - श्वित् + सन् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वितिषणम् / शिश्वेतिषणम्
अनीयर्
शिश्वितिषणीयः / शिश्वेतिषणीयः - शिश्वितिषणीया / शिश्वेतिषणीया
ण्वुल्
शिश्वितिषकः / शिश्वेतिषकः - शिश्वितिषिका / शिश्वेतिषिका
तुमुँन्
शिश्वितिषितुम् / शिश्वेतिषितुम्
तव्य
शिश्वितिषितव्यः / शिश्वेतिषितव्यः - शिश्वितिषितव्या / शिश्वेतिषितव्या
तृच्
शिश्वितिषिता / शिश्वेतिषिता - शिश्वितिषित्री / शिश्वेतिषित्री
क्त्वा
शिश्वितिषित्वा / शिश्वेतिषित्वा
क्तवतुँ
शिश्वितिषितवान् / शिश्वेतिषितवान् - शिश्वितिषितवती / शिश्वेतिषितवती
क्त
शिश्वितिषितः / शिश्वेतिषितः - शिश्वितिषिता / शिश्वेतिषिता
शतृँ
शिश्वितिषन् / शिश्वेतिषन् - शिश्वितिषन्ती / शिश्वेतिषन्ती
यत्
शिश्वितिष्यः / शिश्वेतिष्यः - शिश्वितिष्या / शिश्वेतिष्या
अच्
शिश्वितिषः / शिश्वेतिषः - शिश्वितिषा - शिश्वेतिषा
घञ्
शिश्वितिषः / शिश्वेतिषः
शिश्वितिषा / शिश्वेतिषा


सनादि प्रत्ययाः

उपसर्गाः