कृदन्तरूपाणि - श्वित् + णिच्+सन् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वेतयिषणम्
अनीयर्
शिश्वेतयिषणीयः - शिश्वेतयिषणीया
ण्वुल्
शिश्वेतयिषकः - शिश्वेतयिषिका
तुमुँन्
शिश्वेतयिषितुम्
तव्य
शिश्वेतयिषितव्यः - शिश्वेतयिषितव्या
तृच्
शिश्वेतयिषिता - शिश्वेतयिषित्री
क्त्वा
शिश्वेतयिषित्वा
क्तवतुँ
शिश्वेतयिषितवान् - शिश्वेतयिषितवती
क्त
शिश्वेतयिषितः - शिश्वेतयिषिता
शतृँ
शिश्वेतयिषन् - शिश्वेतयिषन्ती
शानच्
शिश्वेतयिषमाणः - शिश्वेतयिषमाणा
यत्
शिश्वेतयिष्यः - शिश्वेतयिष्या
अच्
शिश्वेतयिषः - शिश्वेतयिषा
घञ्
शिश्वेतयिषः
शिश्वेतयिषा


सनादि प्रत्ययाः

उपसर्गाः