कृदन्तरूपाणि - श्वित् + णिच् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वेतनम्
अनीयर्
श्वेतनीयः - श्वेतनीया
ण्वुल्
श्वेतकः - श्वेतिका
तुमुँन्
श्वेतयितुम्
तव्य
श्वेतयितव्यः - श्वेतयितव्या
तृच्
श्वेतयिता - श्वेतयित्री
क्त्वा
श्वेतयित्वा
क्तवतुँ
श्वेतितवान् - श्वेतितवती
क्त
श्वेतितः - श्वेतिता
शतृँ
श्वेतयन् - श्वेतयन्ती
शानच्
श्वेतयमानः - श्वेतयमाना
यत्
श्वेत्यः - श्वेत्या
अच्
श्वेतः - श्वेता
युच्
श्वेतना


सनादि प्रत्ययाः

उपसर्गाः