कृदन्तरूपाणि - श्वित् + यङ्लुक् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शेश्वेतनम्
अनीयर्
शेश्वेतनीयः - शेश्वेतनीया
ण्वुल्
शेश्वेतकः - शेश्वेतिका
तुमुँन्
शेश्वेतितुम्
तव्य
शेश्वेतितव्यः - शेश्वेतितव्या
तृच्
शेश्वेतिता - शेश्वेतित्री
क्त्वा
शेश्वितित्वा / शेश्वेतित्वा
क्तवतुँ
शेश्वितितवान् - शेश्वितितवती
क्त
शेश्वितितः - शेश्वितिता
शतृँ
शेश्वितन् - शेश्वितती
ण्यत्
शेश्वेत्यः - शेश्वेत्या
घञ्
शेश्वेतः
शेश्वितः - शेश्विता
शेश्वेता


सनादि प्रत्ययाः

उपसर्गाः