कृदन्तरूपाणि - वि + भाज - भाज पृथक्कर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभाजनम्
अनीयर्
विभाजनीयः - विभाजनीया
ण्वुल्
विभाजकः - विभाजिका
तुमुँन्
विभाजयितुम्
तव्य
विभाजयितव्यः - विभाजयितव्या
तृच्
विभाजयिता - विभाजयित्री
ल्यप्
विभाज्य
क्तवतुँ
विभाजितवान् - विभाजितवती
क्त
विभाजितः - विभाजिता
शतृँ
विभाजयन् - विभाजयन्ती
शानच्
विभाजयमानः - विभाजयमाना
यत्
विभाज्यः - विभाज्या
अच्
विभाजः - विभाजा
युच्
विभाजना


सनादि प्रत्ययाः

उपसर्गाः