कृदन्तरूपाणि - प्र + भाज - भाज पृथक्कर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभाजनम्
अनीयर्
प्रभाजनीयः - प्रभाजनीया
ण्वुल्
प्रभाजकः - प्रभाजिका
तुमुँन्
प्रभाजयितुम्
तव्य
प्रभाजयितव्यः - प्रभाजयितव्या
तृच्
प्रभाजयिता - प्रभाजयित्री
ल्यप्
प्रभाज्य
क्तवतुँ
प्रभाजितवान् - प्रभाजितवती
क्त
प्रभाजितः - प्रभाजिता
शतृँ
प्रभाजयन् - प्रभाजयन्ती
शानच्
प्रभाजयमानः - प्रभाजयमाना
यत्
प्रभाज्यः - प्रभाज्या
अच्
प्रभाजः - प्रभाजा
युच्
प्रभाजना


सनादि प्रत्ययाः

उपसर्गाः