कृदन्तरूपाणि - परि + भाज - भाज पृथक्कर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभाजनम्
अनीयर्
परिभाजनीयः - परिभाजनीया
ण्वुल्
परिभाजकः - परिभाजिका
तुमुँन्
परिभाजयितुम्
तव्य
परिभाजयितव्यः - परिभाजयितव्या
तृच्
परिभाजयिता - परिभाजयित्री
ल्यप्
परिभाज्य
क्तवतुँ
परिभाजितवान् - परिभाजितवती
क्त
परिभाजितः - परिभाजिता
शतृँ
परिभाजयन् - परिभाजयन्ती
शानच्
परिभाजयमानः - परिभाजयमाना
यत्
परिभाज्यः - परिभाज्या
अच्
परिभाजः - परिभाजा
युच्
परिभाजना


सनादि प्रत्ययाः

उपसर्गाः