कृदन्तरूपाणि - निर् + भाज - भाज पृथक्कर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भाजनम्
अनीयर्
निर्भाजनीयः - निर्भाजनीया
ण्वुल्
निर्भाजकः - निर्भाजिका
तुमुँन्
निर्भाजयितुम्
तव्य
निर्भाजयितव्यः - निर्भाजयितव्या
तृच्
निर्भाजयिता - निर्भाजयित्री
ल्यप्
निर्भाज्य
क्तवतुँ
निर्भाजितवान् - निर्भाजितवती
क्त
निर्भाजितः - निर्भाजिता
शतृँ
निर्भाजयन् - निर्भाजयन्ती
शानच्
निर्भाजयमानः - निर्भाजयमाना
यत्
निर्भाज्यः - निर्भाज्या
अच्
निर्भाजः - निर्भाजा
युच्
निर्भाजना


सनादि प्रत्ययाः

उपसर्गाः