कृदन्तरूपाणि - वि + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपर्दनम्
अनीयर्
विपर्दनीयः - विपर्दनीया
ण्वुल्
विपर्दकः - विपर्दिका
तुमुँन्
विपर्दितुम्
तव्य
विपर्दितव्यः - विपर्दितव्या
तृच्
विपर्दिता - विपर्दित्री
ल्यप्
विपर्द्य
क्तवतुँ
विपर्दितवान् - विपर्दितवती
क्त
विपर्दितः - विपर्दिता
शानच्
विपर्दमानः - विपर्दमाना
ण्यत्
विपर्द्यः - विपर्द्या
अच्
विपर्दः - विपर्दा
घञ्
विपर्दः
विपर्दा


सनादि प्रत्ययाः

उपसर्गाः