कृदन्तरूपाणि - परि + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपर्दनम्
अनीयर्
परिपर्दनीयः - परिपर्दनीया
ण्वुल्
परिपर्दकः - परिपर्दिका
तुमुँन्
परिपर्दितुम्
तव्य
परिपर्दितव्यः - परिपर्दितव्या
तृच्
परिपर्दिता - परिपर्दित्री
ल्यप्
परिपर्द्य
क्तवतुँ
परिपर्दितवान् - परिपर्दितवती
क्त
परिपर्दितः - परिपर्दिता
शानच्
परिपर्दमानः - परिपर्दमाना
ण्यत्
परिपर्द्यः - परिपर्द्या
अच्
परिपर्दः - परिपर्दा
घञ्
परिपर्दः
परिपर्दा


सनादि प्रत्ययाः

उपसर्गाः