कृदन्तरूपाणि - नि + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपर्दनम्
अनीयर्
निपर्दनीयः - निपर्दनीया
ण्वुल्
निपर्दकः - निपर्दिका
तुमुँन्
निपर्दितुम्
तव्य
निपर्दितव्यः - निपर्दितव्या
तृच्
निपर्दिता - निपर्दित्री
ल्यप्
निपर्द्य
क्तवतुँ
निपर्दितवान् - निपर्दितवती
क्त
निपर्दितः - निपर्दिता
शानच्
निपर्दमानः - निपर्दमाना
ण्यत्
निपर्द्यः - निपर्द्या
अच्
निपर्दः - निपर्दा
घञ्
निपर्दः
निपर्दा


सनादि प्रत्ययाः

उपसर्गाः