कृदन्तरूपाणि - सु + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपर्दनम्
अनीयर्
सुपर्दनीयः - सुपर्दनीया
ण्वुल्
सुपर्दकः - सुपर्दिका
तुमुँन्
सुपर्दितुम्
तव्य
सुपर्दितव्यः - सुपर्दितव्या
तृच्
सुपर्दिता - सुपर्दित्री
ल्यप्
सुपर्द्य
क्तवतुँ
सुपर्दितवान् - सुपर्दितवती
क्त
सुपर्दितः - सुपर्दिता
शानच्
सुपर्दमानः - सुपर्दमाना
ण्यत्
सुपर्द्यः - सुपर्द्या
अच्
सुपर्दः - सुपर्दा
घञ्
सुपर्दः
सुपर्दा


सनादि प्रत्ययाः

उपसर्गाः