कृदन्तरूपाणि - वि + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विगोपायनम् / विगोपनम्
अनीयर्
विगोपायनीयः / विगोपनीयः - विगोपायनीया / विगोपनीया
ण्वुल्
विगोपायकः / विगोपकः - विगोपायिका / विगोपिका
तुमुँन्
विगोपायितुम् / विगोपितुम् / विगोप्तुम्
तव्य
विगोपायितव्यः / विगोपितव्यः / विगोप्तव्यः - विगोपायितव्या / विगोपितव्या / विगोप्तव्या
तृच्
विगोपायिता / विगोपिता / विगोप्ता - विगोपायित्री / विगोपित्री / विगोप्त्री
ल्यप्
विगोपाय्य / विगुप्य
क्तवतुँ
विगोपायितवान् / विगुप्तवान् - विगोपायितवती / विगुप्तवती
क्त
विगोपायितः / विगुप्तः - विगोपायिता / विगुप्ता
शतृँ
विगोपायन् - विगोपायन्ती
यत्
विगोपाय्यः - विगोपाय्या
ण्यत्
विगोप्यः - विगोप्या
अच्
विगोपायः - विगोपाया
घञ्
विगोपायः / विगोपः
विगुपः - विगुपा
क्तिन्
विगुप्तिः
विगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः