कृदन्तरूपाणि - परि + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगोपायणम् / परिगोपणम् / परिगोपनम्
अनीयर्
परिगोपायणीयः / परिगोपणीयः / परिगोपनीयः - परिगोपायणीया / परिगोपणीया / परिगोपनीया
ण्वुल्
परिगोपायकः / परिगोपकः - परिगोपायिका / परिगोपिका
तुमुँन्
परिगोपायितुम् / परिगोपितुम् / परिगोप्तुम्
तव्य
परिगोपायितव्यः / परिगोपितव्यः / परिगोप्तव्यः - परिगोपायितव्या / परिगोपितव्या / परिगोप्तव्या
तृच्
परिगोपायिता / परिगोपिता / परिगोप्ता - परिगोपायित्री / परिगोपित्री / परिगोप्त्री
ल्यप्
परिगोपाय्य / परिगुप्य
क्तवतुँ
परिगोपायितवान् / परिगुप्तवान् - परिगोपायितवती / परिगुप्तवती
क्त
परिगोपायितः / परिगुप्तः - परिगोपायिता / परिगुप्ता
शतृँ
परिगोपायन् - परिगोपायन्ती
यत्
परिगोपाय्यः - परिगोपाय्या
ण्यत्
परिगोप्यः - परिगोप्या
अच्
परिगोपायः - परिगोपाया
घञ्
परिगोपायः / परिगोपः
परिगुपः - परिगुपा
क्तिन्
परिगुप्तिः
परिगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः