कृदन्तरूपाणि - अभि + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगोपायनम् / अभिगोपनम्
अनीयर्
अभिगोपायनीयः / अभिगोपनीयः - अभिगोपायनीया / अभिगोपनीया
ण्वुल्
अभिगोपायकः / अभिगोपकः - अभिगोपायिका / अभिगोपिका
तुमुँन्
अभिगोपायितुम् / अभिगोपितुम् / अभिगोप्तुम्
तव्य
अभिगोपायितव्यः / अभिगोपितव्यः / अभिगोप्तव्यः - अभिगोपायितव्या / अभिगोपितव्या / अभिगोप्तव्या
तृच्
अभिगोपायिता / अभिगोपिता / अभिगोप्ता - अभिगोपायित्री / अभिगोपित्री / अभिगोप्त्री
ल्यप्
अभिगोपाय्य / अभिगुप्य
क्तवतुँ
अभिगोपायितवान् / अभिगुप्तवान् - अभिगोपायितवती / अभिगुप्तवती
क्त
अभिगोपायितः / अभिगुप्तः - अभिगोपायिता / अभिगुप्ता
शतृँ
अभिगोपायन् - अभिगोपायन्ती
यत्
अभिगोपाय्यः - अभिगोपाय्या
ण्यत्
अभिगोप्यः - अभिगोप्या
अच्
अभिगोपायः - अभिगोपाया
घञ्
अभिगोपायः / अभिगोपः
अभिगुपः - अभिगुपा
क्तिन्
अभिगुप्तिः
अभिगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः