कृदन्तरूपाणि - गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गोपायनम् / गोपनम्
अनीयर्
गोपायनीयः / गोपनीयः - गोपायनीया / गोपनीया
ण्वुल्
गोपायकः / गोपकः - गोपायिका / गोपिका
तुमुँन्
गोपायितुम् / गोपितुम् / गोप्तुम्
तव्य
गोपायितव्यः / गोपितव्यः / गोप्तव्यः - गोपायितव्या / गोपितव्या / गोप्तव्या
तृच्
गोपायिता / गोपिता / गोप्ता - गोपायित्री / गोपित्री / गोप्त्री
क्त्वा
गोपायित्वा / गुपित्वा / गोपित्वा / गुप्त्वा
क्तवतुँ
गोपायितवान् / गुप्तवान् - गोपायितवती / गुप्तवती
क्त
गोपायितः / गुप्तः - गोपायिता / गुप्ता
शतृँ
गोपायन् - गोपायन्ती
यत्
गोपाय्यः - गोपाय्या
ण्यत्
गोप्यः - गोप्या
क्यप्
कुप्यम्
अच्
गोपायः - गोपाया
घञ्
गोपायः / गोपः
गुपः - गुपा
क्तिन्
गुप्तिः
गोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः