कृदन्तरूपाणि - विच् + यङ्लुक् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेवेचनम्
अनीयर्
वेवेचनीयः - वेवेचनीया
ण्वुल्
वेवेचकः - वेवेचिका
तुमुँन्
वेवेचितुम्
तव्य
वेवेचितव्यः - वेवेचितव्या
तृच्
वेवेचिता - वेवेचित्री
क्त्वा
वेविचित्वा / वेवेचित्वा
क्तवतुँ
वेविचितवान् - वेविचितवती
क्त
वेविचितः - वेविचिता
शतृँ
वेविचन् - वेविचती
ण्यत्
वेवेच्यः - वेवेच्या
घञ्
वेवेचः
वेविचः - वेविचा
वेवेचा


सनादि प्रत्ययाः

उपसर्गाः