कृदन्तरूपाणि - विच् + णिच्+सन् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेचयिषणम्
अनीयर्
विवेचयिषणीयः - विवेचयिषणीया
ण्वुल्
विवेचयिषकः - विवेचयिषिका
तुमुँन्
विवेचयिषितुम्
तव्य
विवेचयिषितव्यः - विवेचयिषितव्या
तृच्
विवेचयिषिता - विवेचयिषित्री
क्त्वा
विवेचयिषित्वा
क्तवतुँ
विवेचयिषितवान् - विवेचयिषितवती
क्त
विवेचयिषितः - विवेचयिषिता
शतृँ
विवेचयिषन् - विवेचयिषन्ती
शानच्
विवेचयिषमाणः - विवेचयिषमाणा
यत्
विवेचयिष्यः - विवेचयिष्या
अच्
विवेचयिषः - विवेचयिषा
घञ्
विवेचयिषः
विवेचयिषा


सनादि प्रत्ययाः

उपसर्गाः