कृदन्तरूपाणि - विच् + णिच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेचनम्
अनीयर्
वेचनीयः - वेचनीया
ण्वुल्
वेचकः - वेचिका
तुमुँन्
वेचयितुम्
तव्य
वेचयितव्यः - वेचयितव्या
तृच्
वेचयिता - वेचयित्री
क्त्वा
वेचयित्वा
क्तवतुँ
वेचितवान् - वेचितवती
क्त
वेचितः - वेचिता
शतृँ
वेचयन् - वेचयन्ती
शानच्
वेचयमानः - वेचयमाना
यत्
वेच्यः - वेच्या
अच्
वेचः - वेचा
युच्
वेचना


सनादि प्रत्ययाः

उपसर्गाः