कृदन्तरूपाणि - भृश् + यङ्लुक् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बरीभर्शनम् / बरिभर्शनम् / बर्भर्शनम्
अनीयर्
बरीभर्शनीयः / बरिभर्शनीयः / बर्भर्शनीयः - बरीभर्शनीया / बरिभर्शनीया / बर्भर्शनीया
ण्वुल्
बरीभर्शकः / बरिभर्शकः / बर्भर्शकः - बरीभर्शिका / बरिभर्शिका / बर्भर्शिका
तुमुँन्
बरीभर्शितुम् / बरिभर्शितुम् / बर्भर्शितुम्
तव्य
बरीभर्शितव्यः / बरिभर्शितव्यः / बर्भर्शितव्यः - बरीभर्शितव्या / बरिभर्शितव्या / बर्भर्शितव्या
तृच्
बरीभर्शिता / बरिभर्शिता / बर्भर्शिता - बरीभर्शित्री / बरिभर्शित्री / बर्भर्शित्री
क्त्वा
बरीभर्शित्वा / बरिभर्शित्वा / बर्भर्शित्वा
क्तवतुँ
बरीभृशितवान् / बरिभृशितवान् / बर्भृशितवान् - बरीभृशितवती / बरिभृशितवती / बर्भृशितवती
क्त
बरीभृशितः / बरिभृशितः / बर्भृशितः - बरीभृशिता / बरिभृशिता / बर्भृशिता
शतृँ
बरीभृशन् / बरिभृशन् / बर्भृशन् - बरीभृशती / बरिभृशती / बर्भृशती
क्यप्
बरीभृश्यः / बरिभृश्यः / बर्भृश्यः - बरीभृश्या / बरिभृश्या / बर्भृश्या
घञ्
बरीभर्शः / बरिभर्शः / बर्भर्शः
बरीभृशः / बरिभृशः / बर्भृशः - बरीभृशा / बरिभृशा / बर्भृशा
बरीभर्शा / बरिभर्शा / बर्भर्शा


सनादि प्रत्ययाः

उपसर्गाः