कृदन्तरूपाणि - भृश् + णिच् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्शनम्
अनीयर्
भर्शनीयः - भर्शनीया
ण्वुल्
भर्शकः - भर्शिका
तुमुँन्
भर्शयितुम्
तव्य
भर्शयितव्यः - भर्शयितव्या
तृच्
भर्शयिता - भर्शयित्री
क्त्वा
भर्शयित्वा
क्तवतुँ
भर्शितवान् - भर्शितवती
क्त
भर्शितः - भर्शिता
शतृँ
भर्शयन् - भर्शयन्ती
शानच्
भर्शयमानः - भर्शयमाना
यत्
भर्श्यः - भर्श्या
अच्
भर्शः - भर्शा
युच्
भर्शना


सनादि प्रत्ययाः

उपसर्गाः