कृदन्तरूपाणि - भृश् + यङ् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बरीभृशनम्
अनीयर्
बरीभृशनीयः - बरीभृशनीया
ण्वुल्
बरीभृशकः - बरीभृशिका
तुमुँन्
बरीभृशितुम्
तव्य
बरीभृशितव्यः - बरीभृशितव्या
तृच्
बरीभृशिता - बरीभृशित्री
क्त्वा
बरीभृशित्वा
क्तवतुँ
बरीभृशितवान् - बरीभृशितवती
क्त
बरीभृशितः - बरीभृशिता
शानच्
बरीभृश्यमानः - बरीभृश्यमाना
यत्
बरीभृश्यः - बरीभृश्या
घञ्
बरीभृशः
बरीभृशा


सनादि प्रत्ययाः

उपसर्गाः